- नामन् _nāman
- नामन् n. [म्नायते अभ्यस्यते नम्यते अभिधीयते अर्थो$ नेन वा]1 A name, appellation, personal name (opp. गोत्र); किं नु नामैतदस्याः Mu.1.1; नाम ग्रह् 'to address or call upon by name,' नामग्राहमरोदीत् सा Bk.5,5; नाम कृ or दा, नाम्ना or नामतः कृ 'to give a name, call, name'; चकार नाम्ना रघु- मात्मसंभवम् R.3.31;5.36; तौ कुशलवौ चकार किल नामतः 15.32; चन्द्रापीड इति नाम चक्रे K.74; मातरं नामतः पृच्छेयम् Ś.7.-2 The mere name; संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते Bh.2.67 'not even the name, i. e. no trace or mark is seen' &c.; Pt.1.25.-3 (In gram.) A noun, sub- stantive (opp. आख्यात); तन्नाम येनाभिदधाति सत्त्वम्; सत्त्व- प्रधानानि नामानि Nir.-4 A word, name, synonymous word; इति वृक्षनामानि.-5 Substance (opp. गुण).-6 Water.-7 Ved. Mark, sign, token.-8 Form, mode, manner.-Comp. -अङ्क a. marked with a name; नामाङ्करावणशराङ्कितकेतुयष्टिम् (रथम्) R.12.13.-अनुशास- -नम्, -अभिधानम् 1 declaring one's name.-2 a dic- tionary, lexicon.-अपराधः abusing (a respectable man) by name, calling names.-आख्यातिक a. relating to nouns and verbs.-आवली a list of names (of a god).-करणम्, -कर्मन् n.1 the ceremony of naming a child after birth.-2 a nominal affix.-ग्रहः, -ग्रहणम् ad- dressing or mentioning by name, utterance of the name, calling to mind the name; पुण्यानि नामग्रहणान्यपि महामुनी- नाम् K.43; Ms.8.271; R.7.41;6.67.-ग्राहम् ind. by naming, by mentioning the name; नामग्राहमरोदीत् सा भ्रातरौ रावणान्तिके Bk.5.5.-त्यागः abandonment of name; स्वनामत्यागं करोमि Pt.1 'I shall forego my name'.-द्वादशी a kind of religious ceremony, the worship of Durgā daily under one of her 12 names, i. e. गौरी, काली, उमा, भद्रा, दुर्गा, कान्ति, सरस्वती, मङ्गला, वैष्णवी, लक्ष्मी, शिवा and नारायणी.-धातुः a nominal verb, denominative base (as पार्थायते, वृषस्यति &c.).-धारक, -धारिन् a. bearing only the name, in name only, nominal; (तथा) अर्थेन विहीनो$त्र पुरुषो नामधारकः Pt.2.84.-धेयम् 1 a name, appellation; वनज्योत्स्नेति कृतनामधेया Ś.1; किं नामधेया सा M.4; R.1.45;1.67;11.8; नामधेयस्य ये केचिदभिवादं न जानते Ms.2.123.-2 the ceremony of naming a child. ˚शब्दः a word or an expression which forms the name of a thing or an act; चोदकाच्च नामधेयशब्दो बलवत्तरः । ŚB. on MS.12.1.14.-नाभिकः an epithet of Viṣṇu.-निर्देशः indication by name.-मात्र a. having only the name, nominal, in name; काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते । न तेषां सन्निधौ भृत्यो नाममात्रो$पि तिष्ठति ॥ Pt.1.77;2.86. (-त्रम्) the mere name or mention (of a thing); नाममात्रप्रस्तावो मे विषादाय कल्पते Ś.7; Pt.3.81; H.1.128; नाममात्रावशेषिताः शत्रवः Rām.-माला, -संग्रहः a list of names, glossary (of nouns).-मुद्रा a seal-ring, signet- ring; उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः Ś.1.-लिङ्गम् gender of nouns. ˚अनुशासनम् rules on the gender of nouns.-वर्जित a.1 nameless.-2 stupid, foolish.-वाचक a. expressing a name. (-कम्) a proper name.-शेष a. having only the name left, remaining in name only, dead, deceased; त्वां नामशेषामपि दृश्यमानः U.2.6.-षः death.
Sanskrit-English dictionary. 2013.